शुक्रवार, अक्तूबर 29, 2010

प्रातः काल के मंत्र




प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रा वरुणा प्रातरश्विना ।
प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोमोमुत रुद्रं हुवेमा ।।

प्रातर्जितं भगमुग्रं हुवामे वयं पुत्रमदितेर्यो विधर्ता ।
आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ।।

भगप्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन्नः ।
भग प्रणो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम ।।

उतेदानिं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् ।
उतोदितो मघवन्त सूर्यस्य वयं देवानां सुमतौ स्याम ।।

भग एव भगवाँ अस्तु देवास्तेन वयं भगवन्तः स्याम ।
तं त्वा भग सर्व इज्जोहवीति स नो भग पुरएता भवेह ।।

समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय ।
अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिना आ वहन्तु ।।

अश्वावतिर्गोमतिर्न उषासो वीरवतिः सदमुच्छन्तु भद्राः ।
घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ।।


कोई टिप्पणी नहीं:

StatCounter


View My Stats